Sunday, August 07, 2005

An undertaking --- A couple of new words a day ...

(This is unicode text, that unfortunately is viewable currently only on Windows Platform with Browser View->Character Encoding settings done to "UTF-8").

नमस्ते,
अद्य (०७ आगस्ट् २००५) आरभ्य वयं सर्वे नूतनान् शब्दान् पठामः वाक्ये, तेषां प्रयोगः कथं करणीयः इति अपि जानीमः शब्दानाम् आवलि: दिनाङ्कम् अननुसृत्य (counter-chronological) लिखिता अस्ति

..............

दीर्घ-विरामं स्वीकृत्य पुनः लिखामि । अद्य 19 Feb 2006 . अद्य आरभ्य राष्ट्रिय-संस्कृत-संस्थानस्य प्रथम-दीक्षा-पुस्तकेभ्यः नूतन-शब्दान् लिखामि अहम।

१९ फ़ेब्रुवारी २००६

पृ सं १- ५०

  1. हरिणः
  2. भल्लूकः
  3. अश्वः
  4. मयूरः
  5. शुकः
  6. मीनः
  7. मकरः
  8. बिडालः
  9. कुक्कुरः
  10. मूषकः
  11. गोशाला
  12. मक्षिका मधुमक्षिका
  13. पिपीलिका
  14. वातायनम्
  15. सस्यम्
  16. व्यजनम्
  17. सोपानम्
  18. समीपस्थः
  19. दूरस्थः
  20. महिषी
  21. अजा
  22. कलिका
  23. पादरक्षा
  24. स्वर्णकारः
  25. सूची
  26. बकः
  27. लोहकारः
  28. मालाकारः
  29. कुम्भः
  30. गोपालकः
  31. हस्तिपकः
  32. रजकः
  33. तक्षकः
  34. सौचिकः
  35. व्याधः
  36. धीवरः
  37. नक्षत्रम्
  38. गृहगोधिका
  39. उपचारिका
  40. पुनःपूरणी
  41. चम्पकम्
  42. कमलम्
  43. युतकम् करांशुकम्
  44. ऊरुकम् पादांशुकम्
  45. पनसम्
  46. आलुकम्
  47. लशुनम्
  48. मेषः
  49. खनित्रम्
  50. सुधाखन्डः
  51. अग्रजा अनुजा अग्रजः अनुजः
  52. अवधेयम्
  53. कर्कटी
  54. शूर्पः
  55. मृगः
  56. कच्छपः
  57. कूर्मः
  58. कपोतः
  59. हंसः
  60. शशः शशकः


  61. २४ सप्टेंबर् २००५
  • पदवी = degree (graduation), grade (स्त्री नामपदम्) -- १० वर्षाणि अभवन् - सः अभियान्त्रिकीं पदवीं प्राप्तवान् (He received his engineering degree a decade ago).
  • उद्योगार्थम् = for the sake of employment, to do something (to earn) (अव्ययम्) --" देवेन्द्रः उद्योगार्थं पूर्वम् एव अन्यदेशं गतवान् " इति तस्य माता उक्तवती (His mother said, Devendra went abroad to earn some money).
२२ सप्टेंबर् २००५
  • शकटिका = cart, some vehicle (स्त्री नामपदम्) -- आपणात् सः भारं शकटिकया आनयति (He carries the groceries by the cart from the store.)
  • उचितम् = worthwhile, appropriate (नपु विशेषणम्) -- परीक्षार्थी उचितानि उत्तराणि उक्तवान् (The student responded appropriately).
२१ सप्टेंबर् २००५


  • स्थानीय-समयः = local time (पु नामपदम्) -- यदा अहं भारतं प्राप्तवान् तदा तत्र स्थानीय-समयः आसीत् रात्रौ अष्टवादनम् (When I reached भारत it was 8 PM).
  • अवतीर्य = having climbed down, after getting off (अव्ययम् ल्यबन्तम्) -- रथात् अवतीर्य महाराजः मुनेः दर्शनार्थं गतवान् (Getting off the Chariot, the King went to see the saint).
१७ सप्टेंबर् २००५

  • मदीयः = mine, belonging to me (पु विशेषणम् ) -- मदीयः ग्रामः इतः दूरे अस्ति -- (My village is far from here) (similar to मम) (बहुवचनम् = अस्मदीय) a related word is "भवदीयः/या" which means (sincerely) yours.
  • भेदः = difference (पु नामपदम्) -- हंसबकयोः कः भेदः ? -- (How can one identify a swan from a duck?)
१६ सप्टेंबर् २००५

  • पश्चात् = following (it, something) (अव्ययम्) -- देवपूजापश्चात् राजा मुनिगृहं गतवान् -- (Following the worship, the king went to see the saint.) (अनन्तरम्)
  • अनुमति: = admission, agreement, permission (स्त्री नामपदम्) -- नाटकानि दृष्टुं तस्य पितुः अनुमति: नास्ति -- (His father will never allow him see any stage-art.)
१५ सप्टेंबर् २००५

  • वाहिनी = channel (स्त्री नामपदम्) -- अमेरिका देशे दूरदर्शन-क्रीडावाहिनी जनेषु अतीव प्रिया -- (The US loves sports channels on the TV).
  • लघुनिद्रा = nap (स्त्री नामपदम्) -- प्रवासेन श्रान्तः सः विमानस्थानके एव लघुनिद्रां कृतवान् -- (Tired of travel, he took a nap at the airport.)
१० सप्टेंबर् २००५

  • उत्तरदायित्वम् = responsibility, duty (नपु नामपदम् ) -- " मम मातुः आरोग्यम् इति इदानीं मम उत्तरदायित्वम्" इति नरेशः उक्तवान् -- (Naresh said that his mother's health is now his responsibility.)
  • संशयः = doubt, uncertainty (पु नामपदम्) -- वनगमनसमये "कैकेयी दुष्टा" इति संशयः अपि रामस्य चिंतने नासीत् -- (At the time of his departure for the वनवासः it didn't even occur to rAma that KaikeyI is wicked.)
९ सप्टेंबर् २००५


  • पूर्णकालिकः = full-time (पु विशेषणम्) -- स: संस्कृतभारत्याः पूर्णकालिकः कार्यकर्ता अस्ति (He is a full-time volunteer of संस्कृत-भारती.)
  • प्रगत-शिक्षणम् = advanced-education (नपु समस्तपदम्, नामपदम्) -- देवदत्तः गणित-विषये प्रगत-शिक्षणं प्राप्तवान् (Devadatta received advanced education in math).

५ सप्टेंबर् २००५

  • रोमाञ्चकता = Excitement (स्त्री नामपदम् ) -- अहं क्रीडास्पर्धाया: रोमाञ्चकतां अनुभूतवान् (I enjoyed (experienced) the excitement of sports-tournament).
  • कार्य-योजना = Plan of Action, Scheme of things to be accomplished next (स्त्री नामपदम् ) -- विरामं स्वीकृत्य स: अग्रिमाया: कार्य-योजनाया: विषये चिन्तितवान् (He rested and thought about what to do next).
४ सप्टेंबर् २००५


  • इन्द्रियम् = (human) Organ (नपु नामपदम्) -- प्रवासेन मम इन्द्रियाणि श्रान्तानि आसन् (My entire body was tired because of the journey).
  • अग्रिमः = Next (पु विशेषणम्, स्त्री - आग्रिमा - नपु - अग्रिमम्) -- अग्रिमः छात्रः आगत्य गुरुं नतवान् (Next student saluted the गुरु).
३ सप्टेंबर् २००५

  • गौरवः = glory (पु। नामपदम् ) -- राजा अशोकः गौरवं प्राप्तवान् (King Ashoka achieved glory).
  • प्रसार: = spread (पु नामपदम् ) -- संस्कृतस्य प्रसारः भवतु (Let there be spread of संस्कृतम् )

कञ्चित् कालं विरामं स्वीकृतवान् अहम् पुनः प्रारम्भं करोमि

०९ आगस्ट् २००५

  • भ्रमर: = a bee, large black one. (नामपदम्, पु अन्य: संस्कृत-शब्द: "द्विरेफ:") --भ्रमर: कमलं गच्छति, कमलात् मधु स्वीकरोति (Bee collects honey from the lotus).
  • आदिनम्, आसप्ताहम्, आरात्रि: = whole day, week, night etc. (अव्ययम् ) -- अहम् आदिनं कार्यं कृतवान् ह्य: (Yesterday, I had been working the whole day) --- आसप्ताहं सङ्गीत-कार्यक्रमः प्राचलत् (The music festival went on for a whole week) -- आरात्रि: मम प्रतिवेशिनः कोलाहलं कृतवन्त: (My neighbours made noise the whole night (last night, for example).
  • प्रतिवेशी = neighbour, next door residents (नामपदम्, पु विद्यार्थी इव शब्दः, मूलपदं "प्रतिवेशिन्" इति स्त्रीलिङ्गे भवति "प्रतिवेशिनी") --- मम प्रतिवेशी मया सह मित्रम् इव आचरति (My neighbour is a good friend of mine).

०८ आगस्ट् २००५

  • विद्यमानः = present, incumbent, available (नामपदम्, पुंल्लिङ्गे। स्त्रीलिङ्गे रूपं भवति विद्यमाना, नपुंसकलिङ्गे - विद्यमानम् ) --- अद्यतन-कार्यक्रमे कृष्ण-शास्त्रिमहोदयः अध्यक्ष-रूपेण विद्यमानः अस्ति --- द्वारात् बहिः द्वारपालः विद्यमानः अस्ति
  • वर्धनम् = growth, development, rise. (नामपदम्, नपु ) --- ज्ञानस्य वर्धनं कर्तुं प्रतिदिनम् अभ्यासः आवश्यकः
०७ आगस्ट् २००५

  • कुत्रचित् = somewhere (This is the indefinite pronoun which is created when any of चित्, चन, अपि is appended to interrogatives like किम्, कुत्र ---) --- भवन्तं कुत्रचित् दृष्टवान् अहम् (I have seen you "somewhere").
  • अनुसृत्य = having followed, according to (This is the "ल्यबन्त-रूपम्" for the धातु: (अनु) सृ So, this is semantically similar to "गत्वा", "नीत्वा", "ख़ादित्वा", the differences being the धातवः with "उपसर्गाः" where "ल्यबन्तम्" is used. Thus, this is similar to "आगत्य" (having reached, having come) , "आनीय" (having brought, after bringing something ...), "आरुह्य (having mounted)", "उपविश्य (sitting, having sat)" etc. --- सीता रामम् अनुसृत्य वनं गतवती --- नियमम् अनुसृत्य वाहनं चालयन्तु --- उदाहरणम् अनुसृत्य उत्तराणि लिखन्तु